पृष्ठम्:वादनक्षत्रमाला.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ तैत्तिरीयारण्यके श्रवणात् ; * तद्योऽहं सोऽसौ योऽसौ सोऽहं पूर्वोत्तरमीमांसा व्यतिहारानुपपत्तेः । न हि जीवपरस्य अहंशब्दस्य त्वंशब्द. निर्दिष्टेऽन्तर्यामिणि वा अन्तयामिपरस्य त्वंशब्दस्य अहंश ब्दानिर्दिष्ट जीवे वृत्तिस्त्वया अभ्युपगम्यते अथ समयमा इति वाकयया शब्दयोगात् उद्देश्यत्वेनावगते जीवे तत्पदस्य जगत्कारणब्र ह्मपरस्य वृत्त्ययोगात् । अतः प्रमाणाभावात् त्वद्धेतुरमि एतन्न - “अहं मनुरभवम्' इति श्रुतौ मन्वादिशब्दास्तावन् मन्वा द्यन्तयमित्वाभिप्राया:, न तु तद्भेदाभिप्राया:, ब्रह्मणि म्वा स्य दूरान्नरस्तत्वात्; तत्समाभव्याहाररात् ' अहम्' इति प्रयो तात्त्व को भेदोऽस्तीति वासनाया: सर्वात्मना लुमत्वेऽपि औपाधि