पृष्ठम्:वादनक्षत्रमाला.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत अहं कक्षीवानृषिरस्मि विप्रः' इत्यादिवैदिकप्रयोगेषु अहंपदस्य अन्तर्यामिपर्यन्तता दृश्यते । तत्र व्युत्पन्नानां प्रपन्नानामपि तथैव लौकिकप्रयोगो भवेत् ; वैदिकानामन्यत्र वेदप्रयोगवा सनानुवृत्तिदर्शनात् । तस्मात् मद्धेतुर्नासिद्धः, त्वद्धेतुरेवासिद्ध ।। वादनक्षत्रमाला ! अह मनुरभवम् १७५ इत्यत तावत् अहपदप्रयागा न नियमन्य देवस्य मन्वादिसर्वात्मकः शिवोऽहमेवेति शुक्तौ रजतपद्खेव अत्र शिव अपदस्य प्रयाग इत्युपपत्त: । न च तस्य उत्प न्नसाक्षात्कारत्वे प्रमाणाभावः, * तद्वैतत्पश्यन्' इति तत्रैव तदुक्तिदर्शनात् ; तथा । मामेव विजानीहि एतदेवाहं मनु ध्याय हिततमं मन्ये यन्मां विजानीया:' इत्यादिषु प्रतर्दनं प्रति इन्द्रवाक्येषु * माम्' इति प्रयोगोऽपि अभेदविषय एव । तत्र इन्द्रस्य ब्रह्मसाक्षात्कारवत्वप्रतिपादकशब्दाभावेऽपि ज्ञानस्य हिततमत्वलिंगेन * स यो मां विजानीयान्नास्य केन च कर्मणा लोको मीयते न मातृवधेन न पितृवधेन न स्तेयेन न धूणहत्यया' इति तत्फलकीर्तनेन लिंगेन च साक्षात्लारफ