पृष्ठम्:वादनक्षत्रमाला.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अहमादिपदविषयान्तर्यामिपर्यन्तत्वा भावशाङ्कानिरासार्थान्तर्यामि शक्तिवादः । अहंपदस्यान्तर्यामिपर्यन्तत्वे खलु तद्विशेषणानां गौरा. दिपदानामपि तत्पर्यन्तत्वं भवेत्, तदेवासिद्धमिति विप्र तिपत्तिनिरासाथै कथान्तरं प्रस्तूयते तत्रादितः कक्ष्यात्रयम् अव्यवहितपूर्ववादवत् । अथ चतुर्थी अपदस्य अन्तयामपयन्तत्व एव न प्रमाणम्, लाक वद्या: तस्य ताद्वषयप्रयागादशनात् । प्रपनाना स्वात्म शिवयोः स्वस्वामिभावानुसंधानजन्य: तत्र तत्प्रयोगोऽस्तीति चत्- न, ' ममान्तयामा मत्स्वामा शिवः तस्याह दासः इत्येव तत्प्रयोगोपपत्तेः । तथैव लोके तत्प्रयोगदर्शनाच । अथ पञ्चमी तद्वैतत्पश्यनृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च