पृष्ठम्:वादनक्षत्रमाला.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । वै शंभोरश्नीयाद्दासभावतः । दासमार्गप्रपन्ना ये शैव पाशपते स्थिता: । तैरेव पेयं भोज्यं च वातव्यं चव मुमु क्षुभिः' इति शिवागमे दासमार्गप्रपन्नेषु मुमुक्षुत्वविशेषणान् प्रपत्तेमक्षसाधनत्वमुररीकरणीयम- इत्याप शङ्का नि रस्ता, उक्तरीत्या तथा प्रपन्नेनानु पृष्ठीयमानस्य निवेदितानामेव म्वीकरणनियमभ्थ दासबुद्धथा तस्वीकरणस्य वा अन्त:करणशुद्धयादिद्वारमनपेक्ष्य माक्ष मद्वतुनासद्व गौररादिशब्दवाच्यत्वम १७ ३ गौगेऽहम– इत्याद्यनुसंधानं न विरुध्यते । ततश्च तम्य अहंप्रत्ययव्यवहारौ अन्तर्यामिपर्यन्तमपि धावत: इति त म्मिन्नपि तत् न विरुध्यते । अविरुद्धं च तत्स्वात्मनीव म्वा न्तर्यामिण्यपि कदाचित् भवन् अनिवायमेव । तस्मान इति गौरोऽहमित्यादिप्रतीत्यविषयत्वशङ्का निरासार्थान्तर्यामिशक्तिवादः ।। ११ ।।