पृष्ठम्:वादनक्षत्रमाला.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वोत्तरमीमांसा कलसत्कमानुष्ठान्नारम्भात् प्रागानुष्ठयायाः तस्याः साक्षात्का न्तव्य:' * तस्मिन्दृष्ट परावरे' इत्यादिश्रुतिभि: साक्षात्का रपलत्वनावगाताया मुक्त: तया साधायतुमशक्यत्वात् । न च * मुमुक्षुवै शरणमहं प्रपद्ये ' * अजात इत्येव कश्चिद्भीरु प्रपद्यते' * रुद्र यत्ते दक्षिण मुखं तेन मां पाहि नित्यम इत्यादिशास्रप्रामाण्यात् साक्षात्कारद्वारानपेक्षाया एव मुक्ताफलकत्व कल्पनायम् ; उदाहृतश्रुत्याः प्रपत्यनुष्ठानकरण मन्त्रत्वेन विधिमन्त्राधिकरणन्यायेन स्वयं मोक्षकामं प्रति प्रतिपत्त्यविधायकत्वात् । सूक्तवाकमन्त्रगतायुरादिफलकी तैनैः प्रस्तरप्रहरणस्य आयुरादिफलकत्वबोधकविधेरिव धाय तस्याः क्रममुक्त्युपयोगिशिवकैकयैकान्त्याभिरतिद्वारा परम्परया मोक्षफलकत्वेनैव तस्या विधेः कल्पनीयत्वान साक्षान्म साधनत्व, तथैव ध्यानोपास्यादिशब्दरहितानां विदिमात्रश्रवणवतीनामुप कोसलादिविद्यानामपि सकृदनुष्ठितानामेव साक्षान्मुक्तिसाध नत्वस भवन्न तासामावृत्य कलपनापत्त: । एतन्न * खाद्यान चादनीयानि पेयान्यन्यानि यानि च । देयानि तानि