पृष्ठम्:वादनक्षत्रमाला.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ ६ लकशिवाभेदोपासनारूपतावगमात् । तथा ! त्वामेव विजा. नीयाम् ' इति इन्द्रं प्रति कृतप्रभं विश्वामित्रं प्रति प्राणो वा अहमस्मि ऋषे प्राणस्त्वं प्राण : सर्वाणि भूतानि प्राणा ह्यष य एष तपात स एतन्न स्थपण सवा दिशा विष्टोऽस्मि' इत्युत्तरवाक्ये श्रुतमहंपदमपि इन्द्रेण स्वाभि तदुपदिष्टस्य ज्ञानस्य मुक्तिफलकत्वावगमकलिंगाभावेऽपि इन्द्रस्य प्रियं धामोपेयाय तमिन्द्र उवाच ऋषे प्रियं वै भेदेोपासना लाभार्थमेव ऋषीणामिन्द्रोपसदनप्रतिपादनाच अस्य हि मन्त्रस्य अयमर्थः-प्रियमेधाः यज्ञप्रिया: विद्या. र्थयज्ञादिकर्मानुष्ठानेन शुद्धान्त:करणाः, अत एव सुपर्णा बय त्पतनोत्साहवन्तो भवन्ति-एवमर्चिरादिमार्गसाध्योध्र्वगमना