पृष्ठम्:वादनक्षत्रमाला.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ७ ० त्तत्स्वामिनीव अस्माकं सहजसिद्धे स्वामिनि सवैश्वर्यसंपन्ने महाकारुणिके सर्वात्मना अस्मद्रक्षणजागरूके स्थिते, न अन्यस्य यस्य कस्यचित् आश्रयणं युक्तमिति ‘त्वं देवेषु ब्रा . पूर्वोत्तरमीमांसा ह्मणाऽस्यह मनुष्यषु ब्राह्मणा व ब्राह्मणमुपधावात उप त्वा धावामि त्वां प्रपद्ये त्वया प्रसूत इदं कर्म करिष्यामि यो वै ति पापीयान्भवति' इत्यादिशास्रत: तद्दासभूतैः सवैरम्मा नरूपेणैव सर्वाणि कर्माणि कर्तव्यानीति अवबटद्य तथैव तं प्रपद्य तदाराधनरूपाण्येव सत्कर्माणि अनुतिष्ठन्ति, तेऽपि ब्रह्मविदो भवन्त्येव । तेषामन्तयमिद्रष्टया अहमित्यनुमं धानेषु अहमर्थविशेषणतया भासमानानां गौरत्वादीनामपि तत्पर्यवसानावश्यंभावः । अतस्तथाभूतानुसंधानरूपप्रमाण सद्भावात् मद्धेतुनासिद्ध:, त्वद्धेतुरेवासिद्ध :– । इत अथ षष्ठी शिवस्य परब्रह्मण स्वात्मन्यन्तयामाण शिवे वा हेयप्राकृततदातनगौरत्वादिविशेषणं न प्रविशति.

  • यथाक्रतुरास्मलाक पुरुषा भवति तथत: प्रत्य भवति ' इति