पृष्ठम्:वादनक्षत्रमाला.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पर यथा शिवादिशब्दा: परब्रह्मपरा:–एवमहंशब्दः प्रत्यगात्म वादनक्षत्रमाला । १६९ क्यार्थविधया भासते । एवं च तत्र अहशब्दस्यैव ब्रह्मप र्यन्तत्वाभावे, कुत: तद्विशेषणत्वेन त्वया उच्यमानस्य गौरा दिशब्दस्य तत्पर्यन्तता । ये तु दहराद्युपासकाः चिरं शिव इत्येव स्वात्मानं भावयन्ति, तेषाम * शिवोऽहमस्मि । वाक्ये-शुक्तिरजतभ्रममूलकवाक्ये रजतशब्दस्य शुक्ता विव– अहंपदस्य शिवे पर्यवसानसत्वेऽपि रजतवाच्यत्वं अथ पपश्चमी शुत्र व ध्यति । नतरां तस्य विशेषणगौरादिशब्दवाच्यत्वोपयोगि तत्प्रवृत्तिनिमित्ताश्रयत्वम् । अत: प्रमाणाभावात् त्वद्धेतु गसिद्धः. मद्धेतुश्च नासिद्ध इति । परमशिवं परं ब्रह्म दहरादिविद्याभि: म्वाभेदेनोपासीना इव स्वस्य अन्यषां च मर्वेषामन्तयमितया नित्यनियम फरवन स्वामी परमशिव: तद्दासभूता वयं सर्वे– इत्य न्तर्यामिब्राह्मणादिशास्त्रतोऽवगम्य लौकिकगर्भदासानां त