पृष्ठम्:वादनक्षत्रमाला.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौरोऽहमित्यादिप्रतीत्यविषयत्वशङ्का निरासार्थान्तर्यामिशक्तिवादः । अस्मदादिदेहादिगुणवाचिनां गौरादिशब्दानां जीवे शक्ति सत्त्वेऽपि न ! शक्तिरस्ति ; प्रमाणाभावात तत्र अादतः कक्ष्याद्वय पूववत् । गारदहावाशष्टजवा न्तर्यामी इति पक्षनिर्देशः– इति विशेषः ।। 'गौरोऽहम्' इत्यादिब्रह्मविदनुसंधानस्य अन्तर्यामिपर्य न्तत्वात् मद्वता प्रमाणाभावाऽासद्ध: । अत एव त्वद्वतुराम द्व:– इति तृताया ।। अथ चतुथा ताश्वाहमहापासन्ना जीवब्रह्माभेदविषया: ; * त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि तद्योहं सोऽसौ योऽसौ सोऽहम् अथ योऽ न्या दवतामुपास्त अन्यासावन्याऽहमस्मात न स वद यथा पशुरेवम्' इत्यादिश्रुतिस्वारस्यात् । ततश्च दहरा