पृष्ठम्:वादनक्षत्रमाला.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । पकृता उपायापायवन्तो गुणा गुणिनं व्यभिचरन्तीत्युक्तम् तन- भाष्यकारैः पीलुपाकप्रक्रियावलम्बनेन प्रवृत्त: शङ्का वादी तदवलम्बनेनैव बोधनीय:– इत्यभिप्रेत्य भेदव्य वहारप्रदर्शनेनैव परिहारे कृतेऽपि, पक्षान्तरेऽपि परिहारा भ वन्ति – इति न्यायात पिठरपाकप्रक्रियामाश्रित्य परिहा न तु तस्य भाष्यम्य व्याख्यानरूपम; तदननुगुणत्वात् । तस्मात् ' मम देहो गौर: ' इति देहस्येव “ अहं गौर: ' इति जीवस्यापि गौरत्वाश्रयत्वेन भासमानत्वात् तथाभूतभानमूलकाभेदभ्रान्तिनिवर्तनार्थ शब्दाभियुक्तकृतयन्नदर्शनात तथाभूतभानमेवावलम्ब्य द्यापि कैश्चित् गुणगुण्यभेदस्य प्रसाध्यमानत्वाच परम्परया गौरत्वाश्रयत्वं देहस्येव जीवस्य तदन्तयमिणश्च अवश्यमङ्गी कर्तव्यमिति मद्धेतुर्नासिद्धः । त्वद्धतुरेवासिद्ध: । अतो वृत्तिः । किंतु शक्तिरवेतेि सिद्धम् । इति योगलक्षणाशङ्कानिरासार्थजीवान्तर्यामि शक्तिवाद: ।। ९ ।।