पृष्ठम्:वादनक्षत्रमाला.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० पूवात्तरमामासा स च तस्या: तदा मूलं भवेत्; यदि तत्र नीलशब्दो नील त्वजातिविशिष्टविषयः स्यात् । नीलगुणविशिष्टविषयत्वे तु न तन्मृलताम् । ननु किंतु अव्य भिचारपरम् , “ न गुणा गुणिनं व्याभिचरन्ति' इति तद्वि व्यभिचार भेदप्रयुक्तमतुप्प्रसक्तिसत्त्वेन अव्यभिचारम्य शङ्काबीजत्वाभावात् । “ दृष्टो व्यतिरेकः' इति परिहारवा ििर्तकविवरणभाष्ये 'दृश्यते व्यतिरेक:– तद्यथा वस्त्रम्य शुक्रुः' इति भेदव्यवहारस्य उदाहृतत्वाश्च । तस्मात् * न गणा गुणिनं व्यभिचरन्ति' इति भाष्यम्- व्यभिचारे हि भेद प्रतीयेत इति अभेदो न सिध्येत् ; न तु व्यभिचारोऽस्तीति अभेदबाधकशङ्कानिरासेन अभेदोपपादनपरं पीलुपाकप्रक्रि यावलम्बनेन प्रवृत्तम्– इति व्याख्येयम् । एवं च भेदव्य वहारदर्शनात् सत्यपि गुणगुणिनोभेदे, गुणवत् गुणिनोऽपि गुणगतजात्याश्रयतयव गणवचनबाध्यमानतया तन्मूला तया रभेदभ्रान्तिः शङ्कावादिन:- इति भाष्यकाराशयः स्थितः । तन्मूलाभेदभ्रान्तिकृत एव कषाचत् गुणगुण्यभदवादाऽपि यत्तु परिहारवार्तिकविवरणभाष्याशयप्रदर्शनप्रवृत्तेन प्रदी