पृष्ठम्:वादनक्षत्रमाला.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वा भाय तद्विशेषणमुक्तम् । अत्रापि अपकर्षविधौ व्यभिचार : समान इति अनुपदोक्तावेव हेतू ग्राह्यौ । यदुक्तं मदीयो हेतुरप्रयोजक इति, तत् तावत् दुरुक्तम्, मासान्निहोत्रस्य नैयमिकामिहोत्रात् भदे तद्विधिवाक्यश्रता तथाहि--तस्य नैयमिकान्निहोत्रात् भेदाभ्युपगमे, तस्मिन् अ ग्निहोत्रशब्दस्य मुख्यवृत्तिरिष्यते अमुख्या बा, आद्येऽपि अग्रये होत्र होमद्रव्यम् अस्मिन् इति प्रतीतयोगरूपा, वाक्यप्रतीति कल्प्या रूढिरूपा वा, नाद्यः, यथा नैयमिकाग्निहोत्रे यदप्रय च प्रजापतय च साय जुहात ज्ञात तत्प्रकरणा म्रातेन देवताविधिना * अग्निज्योति:' इति मत्रावणेन वा अन्निदेवल्यत्वमवगतम्- एवं मासान्निहोत्रे केनचिदुपायेन तस्यानवगतत्वात् । न द्वितीय:, * अन्याय्यश्चानेकार्थ:' इति न्यायाविरुद्धानेकार्थत्वकल्पनस्य अयुक्तत्वात् । न च अग्ि देवत्यत्वाभावेऽपि प्रातरन्निहोत्रे प्राणाहुतिकर्मणि च प्रवृत्त स्य तस्य अनेकार्थत्वकल्पनम् अवर्जनीयमिति वाच्यम्

  • अग्रिहोत्रं जुहोति' इति वाक्योत्पन्नस्य एकस्यैव नैयमि