पृष्ठम्:वादनक्षत्रमाला.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- गवीनां पयसो गृहमेधीये विनियुक्ततया अग्निहोत्रस्य षयो ऽभावेनैव ' यवाग्वैतां रात्रिमन्निहोत्रं जुहोति' इति शतपथ - व्यभिचारताद्वस्थ्यमिति .. तदा, नैयमिकाग्निहोत्रप्रकरणा नान्नातविधिगोचरत्वादिति हेतुः कार्यः । आहवनीयादिवा क्येषु विधेर्गुणसंक्रान्तत्वान्न व्यभिचारः । एवमपि अश्व मेधसंकल्पानन्तरं दीक्षणीयाया: प्राग्रात्रौ वाग्यमं विधाय श्रुते * वाग्यतस्यैतां रात्रिमग्निहोत्रं जुहोति ? इति प्रातराग् होत्रस्य रात्रावुषःकाले चार इय होमस्य विधेयत्वादिति । तदा नैयामिकान्निहोत्रप्रकरणाना म्रातहोमानुष्ठापकविधिगोचरत्वादिति वा, उभयसिद्धनैयमि स्यात् अपकर्षार्थविधे: होमानुष्ठानार्थत्वाभावात् आद्यहेतोर्न व्यभि पूर्वहेतुरस्तु । तेन विशिष्टव्यतिरेकप्रयुक्तोद्भावितव्यभिचार शङ्काया नावकाशः । प्राक त्विद दत्वा इद दयामात मत. विशिष्टव्यतिरेको भिन्न इति मते च वैयथ्यै नास्तीति यवा