पृष्ठम्:वादनक्षत्रमाला.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वारणाय नामार्थविशेषणम् । नामार्थत्वमिह नाममात्रसमर्पित अग्निहोत्रनामार्थश्च भवतीति विधेस्तत्रापि संक्रान्निसत्त्वान् तथा चव नैयमिकाग्रिहोत्रहोमविध्यमंनिहितानेकाविषयकस्वाभिधेया नङ्गनाममाखममर्पितार्थसंक्रान्तिरहितविधानविषयकस्तुतिद्वा रानपेक्षोपयोगवजुहोतिधातुविषयत्वान्- इति हेत्वर्थनिष्क र्षः । यद्युच्येत--यवागूविधिः नातश्वनार्थ:, किं तु * नास्यैतां रात्रिं कुमारा अपि पयमो लभन्ते ' इत्यम्य ऋष्टार्थत्वला गूनियमार्थ: ; * यवाग्वैतां रात्रिममिहोत्रं जुहोति' इति “ आ दिष्टं वा इदं देवतायै हविर्गहीतं भवति यत्पय: यद्धि पयसा जुहुयाद्यथान्यस्यै देवतायै हविर्गहीतं तदन्यस्यै जुहुयादेवं ह तं समदं कुर्यात् तस्माद्यवाग्वैतां रात्रिमग्निहोत्रं जुहोति इति शतपथब्राह्मणे दर्शनात् । गृहमेधीयेष्ठौ आत-चनाभा वेऽपि * सर्वासां दुग्धे सायं चरुम ' इति सर्वस्य यजमान