पृष्ठम्:वादनक्षत्रमाला.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चार नारभ्याधातवाक्यश्रुतस्य जुहोतेर्विषयो भवन् न स्वस्मा द्भिद्यत इति तत्र व्यभिचारवारणथम अनेकाविषयके ति । आहवनीयवाक्यानुगत जुहातिधातु: नानाप्रक रण पठिताननारभ्याधीतांश्च सर्वानपि होमान् आहवनी यगुणावधानाथमनुत्रदात न व्यभि पूर्वोत्तरमीमांसा " पाप्रोति तावदुपाप्रति – इत्यर्थवादे श्रतस्य नैयामिकान्नि . या च२ । न च अर्थबाद् स्थजुहोतेरपि विधौ तात्पर्यमस्ति, अर्थवादानां यत्किंचिद्वि अमा वास्यायां रात्रौ स्वयं यजमानो यवाग्बान्निहोत्रं जुहोति इत्यू क्तरूपजुहोतिविषये नैयमिकाग्रिहोखे व्यभिचारवारणाय स्वाभिधेयानङ्गसंक्रान्तिरहितेति विधिविशेषणम । तेन भवति व्यभिचारनिगास: ; तस्मिन्वाक्ये श्रुतस्य विधरग्निहोत्रहो मानङ्गामावस्यार्थदधिप्रयुक्तयवागूसंक्रान्तत्वान् । एवं मति हेतोः स्वरूपासिद्धिः स्यान्न , मासाग्निहोत्रविधे: जुहोत्याभि