पृष्ठम्:वादनक्षत्रमाला.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । निधातुविषयत्वाचेनि वाच्यम् । तेष्वपि उक्तसाध्याभ्युपगमेन अथ प्रतिवादिन: द्वितीया कक्ष्या ध्यसाधनक्षम:; : प्रायणीयोऽतिरात्रः' इति द्वादशाहिके ऽहनि “ वैश्वानरो ज्योतिष्टोमः प्रायणीयमेतदहर्भवति ज्योति न्मासान्निहोत्रं नैयमिकाग्निहोत्राद्भिद्यते, नैयमिकाग्निहोत्र होमविध्यसंनिहितानेकाविषयकम्वाभिधेयानङ्गनामार्थसंक्रा यदुक्तसाधनवत् तदु क्तसाध्यवत्, यथा । समवल्या पूर्णाहुतिं जुहोति ' इति विहितं पूर्णाहुतिकर्म । तत्र यवागूगुणकामिहोत्रहोमे नैय त्रप्रकरणपठितयवागूगुणविधिपरजुहोतिविषये व्य भिचारवारणार्थ नैयमिकाग्निहोत्रहोमविध्यसंनिहतेति विशे षणम् । नैयमिकान्निहोत्रहोमः स्वविध्यसंनिहितस्य आ हवनीयाख्यगुणविधिपरस्य * यदाहवनीये जुहोति ' इत्य