पृष्ठम्:वादनक्षत्रमाला.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वोत्तरमीमांसा शये सति, सिद्धान्तमतानुसारिणो वादिनः प्रथमा कक्ष्या मासाग्निहोत्रं नैयमिकान्निहोत्रान्न भिद्यते, विधिवाक्यश्रु तान्निहोत्रनामकत्वान्– यद्विधिवाक्यश्रताग्निहोत्रनामकं न तत्रैयमिकाग्रिहोत्राद्भिद्यते, यथा “ यवाग्वाग्निहोत्रं जुहोति इति श्रुतं यवागूगुणकमन्निहोत्रम् । अत्र वैश्वानरविद्याङ्ग भूते प्राणाहुतिकर्मणि * स य इदमविद्वानग्निहोत्रं जुहोति यथाङ्गारानपाह्य भस्मान जुहुयात्तादृक् तत्स्यात् इत्य यदन्निहोत्रनाम तद्विषयत्वादिति हेतोरर्थ: । तेन अर्थवाद श्रुतं यदन्निहोखनाम तदेव विधिवाक्येष्वपि श्रुतमिति तदु शङ्काया नाव काशः । यद्वा अग्निहोत्रनामसमानाधिकरणविध्युद्देशश्रुतजु हातावषयत्वादात हतु पुनराधानाङ्गसमवतीहोमे प्रवग्यङ्गघर्मशेषहोमे च ब्याभि चारः, तेषां “ततस्तूष्णीममिहोत्रं जुहोति' ' सप्त ते अग्रे समिधः सप्त जिह्वा इत्यन्निहोत्रं जुहोति' “एतस्मादेव घर्मशेषादुपयमनेनाग्निहोत्रं जुहोति' इति विधिवाक्यश्रुता