पृष्ठम्:वादनक्षत्रमाला.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ५८ नवमी । औपचारिकत्वकल्पनं तावन्न दोषः, दहाभेदोपचार त्वान् । प्रतीतीनां विषयगौरवाभ्युपगमोऽपि न दोषः, गौरद हविशिष्टात्मबुबोधयिषया प्रयुक्तषु वाक्येषु तस्यापि अ श्रयणीयत्वान । अत एव प्रक्रियागौरवाश्रयणं लक्षणाश्र पूर्वोत्तरमीमांसा यण वा न अथैकादशी दाष:, उदाहृतप्रतात्तन्मूलप्रयागानवाहाथ तस्य गौरोऽहम– इत्यभेदोपचारतात्पर्येण प्रयुक्त वाक्ये गौ हारम्य गौरत्वजातिविशिष्टाभेदविषयत्वं च तावन्त तवापि तद्विशिष्टवैशिष्टयबुबोधयिषया प्रयुक्तः विशिष्टवैशिष्टय तु अर्थान् सिध्यति इत्यपि तात्पर्यमुप पद्यते– धूमोऽस्तीति वाक्यम्य वहाविव । सिध्यति चार्थात् गुणगतजातिपरम्परामबन्धघटकतत्तद्विशिष्टवैशि