पृष्ठम्:वादनक्षत्रमाला.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । रादिशब्दप्रयोगनिर्वाहात् तस्य तयोः शक्तिसिद्यथै गुणग नजात्याश्रयत्वं नाङ्गीकर्तव्यमिति त्वद्धेतुरसिद्धः, मद्धेतुश्च नासिद्धः–इति षष्ठी । 'पाण्डुरहम ' ' बध्रुरहम्' ' चेतोऽहम' इत्यादिप्रयोगाव्याप नान् । अतस्तत्र आत्मनः परम्परया गुणगतजात्याश्रयत्वम ीकृत्य तत्प्रवृत्तिनिमित्तत्वमेव कल्पनीयमिति गौरादिशब्दे विपि एवैव गतिराश्रयितुं युक्ता । न तु मत्वर्थीयप्रत्ययपर म्पराविन्यासेन लक्षणाश्रयणेन वा कृिष्टगति:-इति सप्तमी । १ ५७ -

  • पाण्डुरहम' इत्यादिव्यवहारस्य पाण्डादिवणेविशिष्ट

यस्त्वात्- इति अष्टमी । कत्वकल्पनम् * गौरोऽहम' इत्यादिप्रतीतीनां विषयगौरवाश्र यणम्, तन्मूलव्यवहाराणां प्रक्रियागौरवेण लक्षणया वा निर्वहणम्- इति बहवो दोषा: प्रादुष्युः । ततो युक्ततर मात्मनि एकस्यैव गुणगतजात्याश्रयत्वस्य कल्पनम्-- इति