पृष्ठम्:वादनक्षत्रमाला.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वोत्तरमीमांसा तथा सति 'गौरोऽहम्' इति आत्मनि गौरशब्दप्रयाग न घटेत ; गौरशब्दस्य गौरत्वजातिविशिष्ट इव गौरद्रव्यवि. शिष्ट शक्त्यभावात् । तस्मात् अविगीतप्रयोगानुसारेण आत्मनो देहगुणगतजात्याश्रयत्वमङ्गीकरणीयम् इति मद्धे. तुनसिद्ध: । त्वद्धेतुरेवासिद्ध:– इति पश्चमी । वणवाचवगारशब्दात् अशअाद्यजन्तान् मतुब्लाप सात गौरशब्दस्य गौरद्रव्याविशिष्टविषयत्वं योगेन लभ्यते । मत्वर्थीयप्रत्ययान्तात् तत्सरूपस्यैव मत्वथयप्रत्ययान्तरस्या निष्टत्वेन तद्विरूपप्रत्ययस्यानिषेधात् । यद्यपि विरूपावपि मत्व थयप्रत्ययौ समानवृत्तौ नेष्येते, तथापि गौरवणऽस्मि न्नस्ति- इति सप्तम्यर्थवृत्तात् अर्श आद्यजन्तात् गौर देहोऽस्य अस्तीति षष्ठयर्थवृत्तमतुब्लोप उपपद्यते ; * दण्डि मती इशाला एवम् “ गौरोऽहम ' इत्यादेरन्तर्यामिपर्यन्तत्वं पुनरपि अर्श स्य सर्वाधारत्वेन जीवान्तयमिणो: स्वस्वामिभाववत् आधे याधिकरणभावस्यापि सत्त्वात । अथवा गौररादिशब्दा: गौ रदेहादिविशिष्ट जीवे तद्विशिष्टेऽन्तर्यामिणि च लक्षणया व र्तिष्यन्ते । तस्मात् शक्ति विनापि जीवान्तर्यामिणो: गाँ