पृष्ठम्:वादनक्षत्रमाला.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । यतु कथा प्रस्तूयत त्तिप्रयुक्तन योगेन लक्षणया वा निर्वहेत्, तदा गौररादिश तद्वारा अन्तया भिणि शक्तिरिति शङ्कानिरासाय तेषां जीवे शक्ति प्रसाध १५ ५ गौरदेहविशिष्टो जीवः गौरशब्दवाच्यः, गौरत्वजात्या श्रयत्वान्, यो गौरत्वजात्याश्रयः, स गौरशब्दवाच्यः-यथा गौरवर्ण:– इति प्रथमा कक्ष्या । प्रमाणाभावान् । तस्मात् गौरदेहविशिष्टो जीव: न गौरश म न गौरशब्दवाच्यः- यथा शुक्रुवर्ण:– इति द्वितीया । मद्धेतुर्नासिद्धः, “ गौरो वर्ण: ' इति प्रतीत्यविशिष्टाया 'गैौरोऽहम' इति प्रतीतेरात्मन: गौरत्वजात्याश्रयत्वे प्रमाण वान् । अत एव त्वद्धेतुरसिद्धः– इति तृतीया ।।

  • गौरोऽहम' इति प्रतीतेः अक्लप्तमात्मनः गौरत्वजा

त्याश्रयत्वं धर्म परिकल्प्य तद्विषयत्वकल्पनान क्लप्रगौ ग्देहवैशिष्टयविषयत्वकल्पनं ज्याय: । अतस्त्वद्धेतुरसिद्ध :, मद्धेतुश्च नासिद्धः–इति चतुर्थी ।।