पृष्ठम्:वादनक्षत्रमाला.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतरा वा गुणः, तत्र यद्रव्य तत्प्रधानम् , तद्यथा -- * शु कुमालभेत ' ' कृष्णमालभेत' इति न पिष्टपिण्डमालभ्य कृ ताथा भवात- इत महाभाष्यवचनम् । तस्मात् दशक्रय वचनस्य परिसंख्याविधित्वकल्पकाभावात वैखानसाधिक रणन्यायेन तस्य यथाप्राप्यनुवादकतैव उचितेति आरु uयस्य क्रयान्वये बाधकाभावात् कारकविभक्तेः संभवत माफल्यं नोपेक्षणीयमिति मदीयो हेतुनोसिद्ध:, त्वदीयम्तु अप्रयोजक इति सिद्धमारुण्यस्य क्रयसाधनत्वम् । इति क्रयारुण्यान्वयवादः ।। ८ ।।