पृष्ठम्:वादनक्षत्रमाला.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ पूर्वोत्तरमीमांसा ष्टिविरोध: मार्वेखिकत्वात् स्पष्ट इति वा, अरुणाशब्दस्य नि ष्कृष्टगुणेऽपि शक्तिसद्भावात् * अरुणया' इति निर्देशस्य द्रव्य शेषत्वपक्षेऽपि विशेषणविभक्तितया प्रयोगसाधुत्वमात्रार्थत्वस्य अवश्यवक्तव्यत्वात् तथैव क्रियाशेषत्वपक्षेऽपि स्त्रीलिङ्गस्य न क्रियाशेष: ; ' आदशत: संख्या: संख्येये ' इत्यनु शासनविरोधेन चतु:शब्दस्य निष्कृष्टगुणपरताया वक्तुमश करणायात तास्माधकरण सख्यामुष्टयुदाहरण कृतम् । न्यायसाम्येनापतत् आरुण्यस्यापि तदधिकरणन्यायाविषयत्वं न दण्डेन वारयितुं शक्यम् । यत्र तु वाक्यभेदादिदोषप्रस ङ्गात् * अभिदग्धे सोमे पश्च गा दद्यात् ' इत्यत्रेव गुणवाचिश शेषणतैव केवलम् – यथा । अश्वः श्यावो दक्षिणा ' ' पि शङ्गी पठौही दक्षिणा' 'श्वेतायै श्रेतवत्सायै दुग्धं मथित माज्यं भवति' इत्यादौ, तत्र विशेषणख गुणस्याप्राधा न्यात् द्रव्यगुणविरोधे गुणस्य त्याग इति संख्यामुष्टयधिक. रणपूर्वपक्षन्यायः प्रवर्तते । तद्विषयमेव च- * विशेषणं वि शेष्येण बहुलम्' इति सूत्रे ‘ यत्र हि अन्यतरद्दव्यम् अ