पृष्ठम्:वादनक्षत्रमाला.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला | १५१ iनया जनमातयामया लब्धः, तत्प्रातानाध: कद्रस्तु महत्वन तक्षणादीनामपि योग्यो लब्धः, तत्र बहूनां संस्काराणा मनुग्रहाय यूपार्थ कदरो ग्राह्य इति पूर्वपक्षं कृत्वा, बहूनामपि इति सिद्धान्तितम् । तस्मादसिद्ध एव त्वद्धेतु:, मद्धेतुर्ना परिसंख्यानङ्गीकारे अरुणावाक्यस्यापि संख्यामुष्टयधिक रणन्यायविषयत्वापत्तिरिति यदुक्तं तदयुक्तम् ; यत्र अरुणा मेषी लब्धा, पिङ्गाक्ष्येकहायनी गौर्लब्धा, तत्र स्वातन्त्र्येण क्रयसाधनयोः पिङ्गाक्षिरूपावयवैकहायनीद्रव्ययोः द्वयोरनुग्र हाय एकम्यारुण्यस्यैव त्याग: * विप्रतिषिद्धधर्माणां समवाये भूयसा स्यात्स्वधमत्वम् " इति न्यायत : प्राफ्रोतीति न तत्र संख्यामुष्टयधिकरणन्यायः प्रसज्यते । यत्र अरुणा पिङ्गाक्षी मेषी. एकहायनी गौश्च लब्धा, तत्र उक्तन्यायप्रसक्तौ इष्टाप त्तिरिति अरुणाधिकरणन्यायेनैव हि चतुष्टस्य निर्वापशषत्वमा श्रित्य मुष्टित्याग: तत्राधिकरणे व्युत्पादितः । तथा चतुष्टवत् अरुणिमापि तस्याधिकरणम्य कथं विषयो न रयात् । अरुणिमैकहायनीविरोध: काचित्कत्वात् अस्पष्ट: । संख्यामु