पृष्ठम्:वादनक्षत्रमाला.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयार्थान्वयित्वस्याविकलत्वात् । मदीयो हेतुः नासिद्ध त्वदीयस्तु अप्रयोजक एवेति । अथाष्टमा पूर्वोत्तरमीमांसा अनुवादापेक्षया जघन्यापि अत्र क्रयसाधनसंख्यानति नत्वे संख्यामुष्टयोरुभयो: असंभवस्थले मुष्टित्यागवदिह अरुणिमैकहायन्योरुभयोरसंभवस्थले गोरेव एकहायनीशा ब्दोपात्ताया: त्यागप्रसङ्गान् । न च अतथाभूता गाल ब्धा ; अरुणा पिङ्गाक्षी एकहायनी गौस्तु न लब्धा ; तत्र एकहायनावस्थापन्ना मषी लब्धा, अतथाभूता गोलंब्धा, तत्र भूयोऽनुग्रहन्यायेन गौस्त्यक्तव्या स्यादित्येवं तवापि तुल्या दष इति ; मन्मत भूयसामप्यारुण्यादाना द्रव्यशष: त्वन शाषावराध, भूयस्त्वऽाप शषाणामव त्यक्तव्यत्वान् । अत एव “ द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात्' इति षष्ठा ध्यायाधिकरणे– यत्र खादरस्तनुत्वदन तक्षणाद्ययोग्य: पशु