पृष्ठम्:वादनक्षत्रमाला.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वोत्तरमीमांसा दशक्रयवचनं न विधायकम् , * हिरण्येन क्रीणाति

  • अजया क्रीणाति' इत्यादिदशविधविधिवाक्यै: क्रयतत्सा .

५. ५. वादकम् । न च अनुवादस्वारस्यानुराधन वाघवाक्यगत कारकविभक्तिवैफल्यापादनं युक्तम् । तस्मात् यथा--

  • चतुदेश पौर्णमास्यामाहुतयो हूयन्ते ' इत्यनुवादगतचतुर्दशा

संख्याश्रवणं सतीष्वपि पार्वणहोमादिषु अवषट्काराहुतिषु सवषट्काराहुतिविषयतया योज्यते--तथा इदमप्यनुवादग. तमेव दास्यंख्याश्रवणं स्वतन्त्रक्रयसाधनद्रव्यविषयतया या त्वदनुमान स्यापि क्रयसाधनत्वप्राप्तौ तत्रधावृत्तिफलकस्य विधरवकाशा: । तत्साफल्याय विभक्तिमात्रस्य प्रयोगसाधुत्वार्थत्वम् नुवादकत्वं वा कल्पयितुं युक्तम् । “यदि सोममपहरेयुरको गां दक्षिणां दद्यात् , अभिदग्ध सोमे पञ्च गा दद्यात्' इत्यत्र हि समभिव्याहृतैकादिप्रातिपदिकवैयथ्र्यलक्षणादिदोषपरिहा