पृष्ठम्:वादनक्षत्रमाला.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मश्रतप्राबल्यानुराधन मुष्टरव लापः न्याय इत्याभप्रायण मिद्धान्तसूत्रं प्रवृत्तमिति स्पष्टमव । तस्मात् तत्र चतु:शब्दस्य संख्येयपरत्वेऽपि तत्परद्वितीयाया इव अरुणाशब्दस्य द्रव्य परत्वेऽपि तत्परतृतीयाया: साफल्यार्थमरुणिन्नि संक्रान्तिरभ्यु पगन्तव्या इत्येवं प्रसाध्यो हेतुः कृतकत्वादिवदुपपद्यत नात्रासिद्धिशङ्कावकाश: । त्वदनुमानं तु अप्रयोजकम् , * ए विशेषणानन्वयेऽपि, अत्र साफल्याथै विशेषणान्वयौचित्या दिति ।। अथ चतुथा

१ ४ ५ -

तथ। सति * तं वै दशभि: क्रीणाति । - त्वाद्यर्थतैव युक्ततेि त्वदीयो हेतुः प्रसाधयितुमप्यशाक्य इति असिद्ध एव । मदीयस्तु नाप्रयोजक:, संख्यानतिरेकार्थ मारुण्यस्य एकहायनत्वसमत्वेन अवश्यमङ्गीकरणीयत्वा