पृष्ठम्:वादनक्षत्रमाला.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ स्तु, ततश्च त्रीहीणां विनियोगसद्भावात् संस्कार्यता उपपद्यत । इति वाच्यम्; तेषां मुष्टिवैशिष्टयेन प्राप्तरभावात् तेन रूपे पूवात्तरमामासा णानुवादानुपपत्त इतिवत् अनीप्सितकर्मणि द्वितीयेति योज्यम् । अत्र * आद . शत: संख्या: संख्ये' इति चतुःशब्दस्य संख्येयपर्यन्तत्वा वगमऽपि कारकविभक्तिसाफल्याय विशेषणे तदर्थसंक्रमी. ऽङ्गीकृत: । एवं शङ्कापरिहारावभिप्रेत्यैव * मुष्टिलोपात् सं पूर्वपक्षसिद्धान्तावलम्बनं सूत्रद्वयं प्रवृत्तम् । अत्र हि * बार्हस्प त्यो नैवार: सप्तदशशरावश्चरुर्भवति' इति वाजपेये विहितस्य सप्तदशशरावपरिमितचरोरतदेशप्राप्रैश्चतुर्भिर्मुष्टिभि: परिमि तेन व्रीहिद्रव्येण संपादयितुमशक्यत्वात् संख्यामुष्टयन्यतर लाप कतव्य चतुः शब्दस्य सख्ययप्रधानत्वात् तादृशषणत्व नाप्रधानभूताया: सख्याया लापः काय इत्याभप्रायण पूव पक्षसूत्रं प्रवृत्तम् । चतु:शब्दस्य संख्येयपरत्वेऽपि तदूतस्य कारकत्वस्य द्वितीयान्तरेणाभिहिततया चतुःशब्दपराद्वताया या: तद्विषये साफल्याभावात् विशेषणे तदर्थसंक्रमो वाच्यः।