पृष्ठम्:वादनक्षत्रमाला.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ तृतीया यद्रावशषणम् , न तत्सोमक्रयक्रियासाधनम्- यथा एक हायनत्वम्– इति । वादनक्षत्रमाला । - १४३ अरुणया इति कारकावभात्साफल्याय गुण तदथम र्थत्वस्य अनुवादकत्वस्य वा अभ्युपगमायोगात् । न चव वि भक्त्यर्थस्य विशेषणसंक्रान्तिरदृष्टचरी ; * चतुरो मुष्टीन्निर्व षणसख्यान्वायत्वस्य सप्रातपत्रत्वात् । तथा हि- * चतुरा। - शकटानीताद्रीहिराशेः पुरोडाशार्थानां व्रीह्रीणां पृथक्करणमर्थत प्रापुवदपि न नियमेन प्राप्यते ; शकटेन पुरोडाशोपयुक्तत्रीहि मात्रस्यापि आनयनसंभवात् । अतः तत्र नियमार्थो विधिः । स च वीहीणां निर्वापो मुष्टिभि: कर्तव्यः, तस्य चतु:संख्या च इति तत्रापि नियम: । यद्यपि द्वितीयया मुष्टीनां संस्कार्यता प्रतीयते, तथापि तेषां प्रागविनियुक्तत्वान् अवनेजनसंस्कृ ताध्वर्युहस्तवत् अप्रे विनियोक्ष्यमाणत्वाभावाच रसंस्का यता नोपपद्यते । न च मुष्टिशब्दो मुष्टिपरिमितव्रीहिपरोऽ