पृष्ठम्:वादनक्षत्रमाला.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋकयारुण्यान्वयवादः । विष्णुभागवतास्तु अरुणाशब्दस्य स्वशक्त्या गुणविशि ष्टद्रव्यपर्यन्तत्वमङ्गीकृत्य आरुण्यस्य एकहायनत्ववत् द्रव्य गुणतयैवान्वय : ; न स्वातन्त्र्यण क्रयसाधनतया- इति मन्यन्त । तान्नरामाथ कथा प्रस्तूयत तीयाथान्वयेि, तन सोमक्रयक्रियासाधनम– यथा गा. अथ द्वितीया आसद्धाऽय पक्षे हेतो: मम हतुः, साध्यता रूपभदन भदसत्वऽाप असंप्रतिपन्नत्वातू ; मया विशेषणविभक्तिः तिपन्नगोगतकरणत्वानुवादिनी वा; न तु अरुणिमान्वित करणत्वसमर्पिणी-इत्यङ्गीकृतत्वात् । तस्मात् अरुणावाक्य प्रातपन्नमारुण्य न सामक्रयाक्रयासाधनम , गावशषणत्वा7,