पृष्ठम्:वादनक्षत्रमाला.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । व्याया तदितरावच्छेदकत्वविरोधात् । अवच्छेदकत्वेन द्रव्या न्त्रिताया अपि संख्याया: शेषत्वेन क्रियान्वयस्तु न विरुध्यते; कया चिद्विधया किंचित्संबन्धिनोऽपि विधान्तरेण तदि तरसंबन्धसंभवात् ; * सप्तदशारत्रिर्वाजपेयस्य ' यूपः इत्यत्र अरत्न्यवच्छेदिकाया: संख्याया विषयतया विध्यन्वयस्य १ ३ ९ इत्यादषु तथा अन्वयाऽभ्युपगन्तव्य: । तद्यथा-- ' पृथ कत्वनिवेशित्वात्संख्यया कर्मभेद: म्यान ' इति द्वैतीयीकाधि करणे 'तिस्र आहुतीर्जुहोति' इत्येतन मंख्यया कर्मभेदस्य उदाहरणम यायाभावात् नदमुदाहरणामात तत् पारत्यज्य प्राजा च एवं व्युत्पादितम्– नात्र क्रियान्वयिनी संख्या ; किंतु द्रव्यान्वयिनी ; तया यागक्रियारूपकर्मभेदसिद्धि: इत्थम---- मा न केवलं पशुद्रव्यान्वयिनी ; येन बहुष्वपि पशुषु प्रजा पनिदेवतासंबन्धस्य एकत्वान तदाक्षिप्रा यागोऽपि एको भवे. न ; किं तु प्रजापतिदेवताविशिष्टपश्चन्वयिनी । तथा च पश नामिव प्रजापतिदेवतासंबन्धानामपि मामदठयसिद्धौ नैरा