पृष्ठम्:वादनक्षत्रमाला.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० पूवात्तरमामासा उन्मिषति- यत्र संख्या कमन्वयिनी तन्नोदाहार्यमिति मन्वानानामिदमपि नोदाहरणं भवितुमर्हति ; * प्राजा. बन्धाक्षिप्रयागक्रियायामेव अरुणाधिकरणन्यायेन साक्षान संख्यान्वयोपपत्ते: ; न हि परिपूर्णवाक्यार्थप्रत्ययानन्त यागाक्षेप: ; येन संख्या यागक्रियाक्षेपात्प्रागेव द्रव्यान्विता ग्ययागक्रियाध्याहारपर्यन्तं परिपूर्णवाक्यार्थप्रतीत्यसंभवान् सात, तत्रान्वययाग्याया: सख्याया: * गुणान्ना च पराथत्वा व्यान्वयम्यासंभवेन “ सप्तदश ' इत्यम्यापि द्रव्यान्वयोपपत्तेः, यागक्रियाक्षेपात्प्रागपि आख्यातवन् प्राजा