पृष्ठम्:वादनक्षत्रमाला.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ पूर्वोत्तरमीमासा समर्थितम्; तथा च 'तिस्र आहुतीः' इत्यत्र आहुतिक्रि. यान्वयिन्या त्रित्वसंख्यया आहुतिक्रियाभेद इव - निर्वाप क्रियान्वयिन्या चतु:संख्यया निर्वापक्रियाभेदोऽपि स्यात् अता मुष्टिना अनुसमय इति पूवपक्ष एव युक्त :- इत । तत्रेदमुत्तरं वाच्यम्-युक्तं * तिस्र आहुतीर्जुहोति' इत्यत्र संख्यया क्रियाभेदः; तत्र त्रित्वसंख्यायाः साक्षादाहुतिक्रि. यावच्छेदकत्वेनान्वयान् ; इह चतु:संख्या न निर्वापक्रिया त्तिगणने कृत्वसुच्' 'द्वित्रिचतुभ्र्य: सुच्' इति पाणिनीयवि त प प्रसङ्गात् । न च * तिस्र आहुती:' इत्यख आहुतिशब्दवन इह * चतुरो निर्वापान' इति निर्वापशब्दः * चतुरो वारान इति वारशब्दो वा अस्ति । न च तदध्याहारो युक्त लिंगविभक्त्यैकरूप्यावगतमुष्टिसामानाधिकरण्यानिवृतस्य च तुरः' इत्यस्य अध्याहारनिरपेक्षत्वात् । अत एव मुष्ट तिरिक्तद्रव्यवाचिशब्दान्तराध्याहारेण लिंगविभक्त्युपपादना शङ्कापि निरस्ता स्यात् ; मुष्टिसामानाधिकरण्यात् मुष्टयव च्छेदिकैव सती कारकविभक्तिबलात् क्रियायां शेषत्वमात्रेण अन्वेति ; न तु तदवच्छेदकत्वेनापि ; किंचिदवच्छेदकसं