पृष्ठम्:वादनक्षत्रमाला.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ ७ वाक्यार्थप्रतीतिसमये सत्त्वमात्रम् । न च तदनुपयोगिना किं तेन सामानाधिकरण्येन इति शङ्कनीयम् , प्रयोजना भावेन लिंगविभक्त्यैकरूप्यावगतस्य तस्य प्रतिक्षेपायोगात् अरुणिमैकहायन्योः परस्परान्वयस्य न्यायलभ्यत्वेऽपि तत्प्र तिष्ठाहतुतया सप्रयाजन्नत्वात् । न च त्रयान्वय सात सामा नाधिकरण्यस्य वाक्यार्थप्रतीत्यनुपयोगित्वमपि, सामानाधिक रण्यबलात् द्रव्यावच्छेदकतया प्रतीयमानस्यैव गुणस्य क्रिया शेषत्वेनाप्यन्वयसंभवात् । अभ्युपगन्तव्यश्च पूर्वमीमांसकैरपि तथा अन्वयः 'चतुरो मुष्टीन्निर्वपति' इत्यत्र । तथा हि पाञ्चमिके मुष्टिव.पालाधिकरणे चतुर्मुष्टिनिर्वाप एक: पदार्थ न तु एकैकमुष्टिनिर्वापश्चत्वारः पदार्था: । अतो नैकपुरोो डाशास्वाष्टषु पदाथोनुसमयन अङ्गकलाप कतव्य स्थत सति, प्रतिपुरोडाशम् एकैकमुष्टिना अनुस्मयो न कार्य प्रतिमुष्टि निर्वापपदार्थस्य भिन्नत्वाभावात् । किं तु प्राथ मिकस्य पुरोडाशम्य चतुर्मुष्टिनिर्वापं ममाप्य द्वितीयस्य स्म अारम्भणीय :- इत्येवं चतुर्मुष्टिनिर्वापेण अनुसमयः कार्यः, तावत एकपदार्थत्वात्- इति व्यवस्थापितम् । अत्रेयं शङ्का ममुन्मिषति—दाशमिक संख्यामुष्टयधिकरणे चतु:संख्याया मुष्टिद्रव्यशेषत्वं निराकृत्य निर्वापक्रियाशेषत्वं