पृष्ठम्:वादनक्षत्रमाला.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ पेटिकादिषु बहुषु प्रदेशेषु प्रतिषिद्धत्वात् । तस्मात् * एवं च इत्यादिग्रन्थस्य अरुणिमैकहायन्यो : आर्थिकपरस्परान्वयम मर्थनानन्तरं प्रवृत्तत्वात् तत्रैव अभ्युचयकथनपरः इति नेत व्यम् । अत: कारकविभक्तितया साफल्यसमर्थनप्रवृत्तम्य पर्वोत्तरमीमांसा मदनुमानं च नाप्रयोजकमिति अथ नवमा । तत्र एकस्मिन्निति पदोक्तमथैक्यं तात्त्विकं चेत् मुख्यं सामा नाधिकरण्यम , औपचारिकं चेत् अमुख्यमिति विशेषः । द्वावधमाप मामानाधकरण्य प्रकृत सभवात इत्युपपा दितम् । तद्विविधमपि क्रियान्वय सति असत्यपि नापैति । द्रव्यपर्यन्तत्वमरुणाशब्दस्य अपैति । न वा द्वितीयपक्षानु सारेण तस्य आश्रयलिंगग्राहित्वं क्रियान्वये अपैति । न च अनपेतमपि सामानाधिकरण्यं क्रियान्वये वाक्यार्थप्रतीत्यनु पयोगि जातमित्ययं दोषः । न हि तस्य वाक्यार्थप्रती त्युपयोगित्वपर्यन्तम् अम्माभि: सिसाधयिषितम्; किं तु