पृष्ठम्:वादनक्षत्रमाला.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथामा वादनक्षत्रमाला । तद्भाधनं युक्तमित्यत: मदनुमानं न बाधितम् , त्वदनुमानमेव तु अप्रयोजकमिति १३५ सामानाधिकरण्याबाधनेन कारकविभक्तिसाफल्यसमर्थ धिकरण्ये एकहायनीपदान्वयम्य च वक्तव्यत्वात् * अरुणया क्रीणाति, अरुणयैकहायन्था' इत्येवमेकस्य पदस्य युगपदु भयान्वयायागात् । न च पयायण उभयान्वय: ; एकस्मा द्वाक्यात् क्रमिकार्थद्वयप्रतीत्यसंभवात् । न च वार्तिककारै अरुणिमैकहायन्योः पाष्टिकान्वयममर्थनानन्तरम “ एवं च वाक्यगतमपि सामानाधिकरण्यं समर्थितं भविष्यति' इत्यु क्तत्वान् तत्र विभक्तिश्रत्यानीतक्रियान्वयविरोधमाशङ्क्य, क्रियापेक्षित एवायं संबन्धः क्रियते तयो: । न चात्रानु गुणावृत्तदुबलाप निरुध्यत ' इात पयायण उभयान्वय स्वीकृत इति शङ्कनीयम् ; अरुणाशब्दस्य प्रथमं निष्कृष्टगु णमात्रशक्त्या अरुणिममात्रविषयत्वेन कारकविभक्त्या क्रिया न्वितम्य पश्चाद्वार्तिककाराभिमतया गुणिलक्षणया तम्य एक हायनीविशेषणतयापि अन्वयासंभवान् , शब्दानां युगपदा वृत्या वा अर्थद्वयप्रतिपादकत्वस्य वार्तिककारैरेव नामधय