पृष्ठम्:वादनक्षत्रमाला.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ३४ अत्रैव न कल्पनीय:; िकंतु िनरूढलक्षणान्यायेन क्लप्त एव । तथा हि--' स्त्रियाम्' इति सूत्रे भाष्यकारैः स्त्रीत्वस्य टाबाद्यथत्वपक्षे तम्य स्वयमस्रीत्वान् एकत्वाञ्च * कुमारी, कु मायाँ, कुमार्यः' इत्यादिषु स्रीलिंगस्य द्विवचनबहुवचनयोश्च अनुपपत्तिमाशङ्क्य, समाहितम्-गुणवचनानां हि शब्दा पूर्वोत्तरमीमांसा शुकुा शाटी, शुक्रुः कम्बलः, शुक्रौ कम्बलैौ, शुञ्जा: कम्बला रसमर्थनीयत्वान् । गुणम्यापि भवति; एवमिहापि यदि द्रव्याश्रितं भवनि स्त्रीत्वम. तस्य इत व्य अतस्तत्र भिन्नार्थयोर्गुणद्रव्यशब्दयोः मयुक्तमित्यपि शङ्का निरस्ता ; यत्र गुणवाचिनामौपचारिक शुक्रा शाटी' इत्यत्र क्लप्तत्वान् । तस्मान् प्रतीयमानसा मानाधिकरण्याबाधनेन कारकविभक्त्यर्थसमर्थनोपपत्ते: न