पृष्ठम्:वादनक्षत्रमाला.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ३२ पूर्वोत्तरमीमांसा णेति तस्य एकपदश्रुतिस्वारस्यविरोधिन औपचारिकत्वापा दकस्य च त्याग एव युक्त: । अत: त्वदनुमानं बाधितम् । मदनुमानं च नाप्रयोजकम्, उत्क्तयुक्त्या वैयधिकरण्यावश्यं भावात् – इति । यदुक्तं प्रयोगसाध्विह लिंगं नार्थसाध्विति, तदयुक्तम स्याप्यसिद्धेः । न हि करुणादिशब्दसामान्यत: दृष्टम अनुः शासनविरोधे प्रभवति । तथा सति शुङ्कादिशब्देषु पुंलिंग च कारकविभक्त्यन्वयस्वारस्यसिद्धयर्थमिहैव स्रीलिंगप्रयोगस्य अर्थसाधुत्वसंभवे कस्य चित् प्रयोगसाधुत्वकल्पनानौचि त्यात् । अन्यथा लिंगमेवार्थसाधु, कारकविभक्तिः प्रयोग साधुरिति वैपरीत्यस्यापि कल्पनाप्रसङ्गात् । विशेषणविभक्ते साधुत्वाथत्वस्य अन्यत्र बहुशः क्लमतया गुणशब्द: स्त्रालग एव स्यात् । अक्लमस्य प्रयोगसाधुत्वस्य अकल्पनीयत्वेन तस्यैवौचित्याश्च । एतेन लिंगकारकयो: कारकस्य प्राधा न्यात् कारकान्वयस्वारस्यमेवानुरोद्धव्यम्; न च लिंगस्या