पृष्ठम्:वादनक्षत्रमाला.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ड्रो न युक्त: । अभेदोपचारकल्पनेऽपि उपचार एव दोषः । अताऽऽत्र सामानाधिकरण्यं न संभवतीति बाधितमेव त्वद नुमानम् । मदनुमान च नाप्रयाजकम् , टतायाथस्य करण त्वस्य स्वारस्यन गुणसगत: अकणाशब्दस्य गुणमात्रपरतया वैयधिकरण्य एव संभवात्- इति । अथ प वमा इह सामानाधिकरण्यं न एकविभक्त्यन्तपदद्वयसमभि व्याहारमात्रनिबन्धनमिष्यते ; किंतु स्त्रीलिङ्गारुणाशब्दश्र नाधिकरण्यमेवाभ्युपगन्तव्यमिति न बाधितं मदनुमानम् । त्वदनुमानं तु अप्रयोजकमेव, अन्यत्र वैयधिकरण्येऽपि अत्र अथ षष्ठी कक्ष्या गुणेषु प्रयोगसाधून्येव लिंगानि नार्थसाधूनि । न हि गुणषु पुस्त्व वा मुख्यम । अत: स्रीत्वमपि तद्वदिष्यताम् । तथैव बुद्धिकरुणादिशब्देषु गुणवाचिष्वपि स्रीलिंगं - यते । तस्मादरुणाश्रुतिस्वारम्येन मामानाधिकरण्यं नाप नीयते । किं तु एकविभक्त्यन्तपदद्वयसमभिव्याहारमात्रे