पृष्ठम्:वादनक्षत्रमाला.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वोत्तरमीमांसा हेि “ अरुणया ' इति पद एव कारकविभक्ति: साफल्यं नै. तव्या, न 'पिङ्गाक्ष्या' इति पदे– इत्यत्र विशेषहेतुरति । न च आरुण्यस्येव पैङ्गल्यविशिष्टस्य अक्ष्ण: क्रयसाधनत्वं न संभवति । न च अन्यदीयस्यापि पैङ्गल्यविशिष्टस्याक्ष्ण: - हुव्रीहिसमासेन गोद्रव्यविशेषणभूतस्यैव तस्य समर्पणात् । त आराणा शाभत दकत्वोपपत्ते:– इति । त इति लौकिकवाक्ये एकहायनीपदाभावान् इमनिच्प्रत्ययम द्भावाश्च तत्सामानाधिकरण्यप्रतिपादकत्वाभावेऽपि, अत्र ए. अथ चतुर्थी कक्ष्या अरुणाशब्दस्य गुणमात्रपरत्वमङ्गीकृत्य आर्जवेन तत्र विभक्त्यर्थान्वयसंगमनाय समानपदश्रुतिनिर्वाहोपपत्तौ वा