पृष्ठम्:वादनक्षत्रमाला.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्रव्यरूप संख्येयमतिलङ्गय तद्विशेषणे संख्यायां सक्रान्त्यभ्यु पगमान् न्तत्वमिति कल्पने विभक्त्यर्थस्य तद्धितार्थमतिलङ्य प्रकृयर्थे संक्रान्त्युपपत्तेः–“दण्डी प्रैषानन्वाह' इत्यादौ तथा दशनात् । तस्य लुममतुबन्तत्वकल्पन्न लुप्तस्य मतु पाऽर्थ: प्रकृत्यैव विशेषशक्त्या लक्षणया वा बोधनी यः- इात द्रव्यमपहाय तत्सामान्यशक्त्युपस्थापत गुण विभक्त्यर्थान्वयोपपत्तेः– “ लोहितोष्णीषा लोहितवसना ऋत्विजः प्रचरन्ति' इति श्येनयागवैशेषिकाङ्गविधायके वाक्ये * लोहितवसना:' इति बहुव्रीहिसमामवर्तिपदयो मामानाधिकरण्यनिर्वाहार्थ लोहितशब्दस्य अवश्यवक्तव्यं द्रव्यपर्यन्तत्वं मतुब्लापन निवाह्यामात तत्र प्रकृत: सामा ७. ९ १२९ - - हाय गुणे विधिसंक्रान्तिसंप्रतिपत्ते: अरुणापदं गुणपरमेव ; गुणगुणिनोरभेदोपचारेण * अरुणया एकहायन्या' इति पद योः सामानाधिकरण्यमिति तन्निर्वाह, ऋजुनैव मार्गेण गुणे करणकारकत्वान्वयसंभवात् । न च एतषा पक्षाणा मध्य विशष्यं विहाय विशेषणे विभक्यथान्वय : इति पक्षे * पि ङ्गाक्ष्या' इति पदेऽपि तथात्वापत्तिदर्दोष: ; इष्टापत्ते:- न