पृष्ठम्:वादनक्षत्रमाला.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ पूर्वोत्तरमीमांसा पश्चादार्थिकपरस्परान्वयोपपत्तेः । तस्मात्मामानाधिकरण्या संभवात् अनुमानमिदं बाधितमेव । प्रत्यनुमानं च– अरु कायन्या

  • अरुणिम्रा शाभते पाद: ' इति लौकिकवाक्यगतम

ििणम्रा इति पदम– इत्येवं द्वितीया कक्ष्या । यथा अरु. प्रतीयमान मामानाधिकरण्याबाधेन वाक्यार्थनिर्वाहे भवति न तद्वाधनं युक्तम् । न च कारकविभक्तिसाफल्याय द्रव्यपर्यन्तत्वमिति पक्षे गुणगतजाते: द्रव्ये परम्परासंबन्धः प्रकृत्यर्थ निर्वापमतिलङ्घ्य द्रव्यदेवतासंबन्धाक्षिप्त यागे मं त्वमिति पक्षे विशेष्यमतिलङ्ध्य विशेषण तत्संक्रमोपपत्तेः ।

  • चतुरो मुष्टीन्निर्वपति' इति संख्यामुष्टिरूपकारकद्वयाविशि

ष्टनिर्वापविधौ 'चतुरः' इति द्वितीयोक्तकारकत्वस्य त त्प्रातिपदिकेन विशेष्यतया अभिहितं समभिव्याहृतमुष्टि