पृष्ठम्:वादनक्षत्रमाला.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । १२५ रणत्वानुवादिनी ; अरुणाशब्दस्य. हि पिङ्गाक्षी इति बहुत्री हेरिव उपात्तद्रव्यतया गुण द्रव्यपरत्वावश्यंभावाभावेन मात्रपरत्वावगमेन च तस्या गुणगातकरणत्वप्रतिपादकत्वस्म भवात् । तत्संभवे च कारकविभक्तरनुवादकत्वेन वैय ४र्यकल्पनायोगात् । तस्मान् * अरुणया ' इति पदं पिङ्गा यैकहायनीपदवैयधिकरण्येन वाक्यार्थप्रतिपादनोपयोगि । तस्य ताभ्यां सामानाधिकरण्यप्रतीतिम्तु विभक्त्यैक्यनिब न्धना भ्रान्तिरूपेति । वयं तु प्रतीतसामानाधिकरण्याबाधेन 'अरुणया' इति पदं पिङ्गाक्ष्यैकहायनीपदमामानाधिकर ण्यनैव वाक्यार्थप्रतिपादनोपयोगि– इति सिद्धान्तमुररी कुर्मः । तमिमं सिद्धान्तं व्यवस्थापयितुं कथा प्रस्तूयते-- अरुणया पिङ्गाक्ष्यैकहायन्या मोमं क्रीणाति ' इति वाक्याम्रातम् * अरुणया ' इति पदम * एकहायन्या' इति पद्मामानाधिकरण्येन वाक्यार्थप्रतिपादकम . यथा ' पिङ्गा

  • या' इति पद्म – इति प्रथमा कक्ष्या ।

गुणद्रव्यरूपभिन्नार्थपरयोः अरुणैकहायनीशब्दय: मा मानाधिकरण्यासंभवान् बाधितमिदम अनुमानम् । न च गुणवचनानां केवलगुण इव गुणिन्यांप मामथ्र्यमद्भावात्