पृष्ठम्:वादनक्षत्रमाला.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अरुणैकहायनीसामानाधिकरण्यवादः । एवं गुणवचनानां शब्दानां शक्तिवैचित्र्यादिना गुणिपर. शब्दसामानाधिकरण्येन तद्वैयधिकरण्येन च प्रयोग: संभव तीति स्थितौ * अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति इात वाक्याम्रातम ' अरुणया ' इति पदम् ' पिङ्गाक्ष्या एक . हायन्या ३ात पदाभ्या सामानाधिकरण्यन्न स्वाथ प्रात पादयति, तद्वैयधिकरण्येन वा– इति भवति संशयः । तत्र पूर्वमीमांसकाः प्राहुः-एको हायनोऽभ्या अस्तीति यौगिकोऽपि एकहायनीशब्दः धेनुशब्दवत् गोसमवेतयाँ तथा च * ए कहायन्या' इति पदेन एकहायनविशिष्टा गौ: सोमक्रय भावनां प्रति करणत्वेन प्रतिपाद्यते । पिङ्गाक्षीशब्दाऽपि बहु समभिव्याहृतपदान्तरोपस्थापितं गोद्रव्यमवलम्बते ततः तृतीयाविभक्ति: विशेषणविभक्तित्वात् प्रयोगसाधु दिनी वा । ' अरुणया' इत्यत्र तृतीयाविभक्तिस्तु न तदूतकः