पृष्ठम्:वादनक्षत्रमाला.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ पूर्वोत्तरमीमांसा वायव्यं श्वेतमालभेत' इत्यादिवैदिकप्रयोगेषु श्रेतादिशब्दा. ना द्रव्यपयन्तत्वस्य * नेमित्तिक कायत्वात्प्रकृत स्यात्तदापत्त इति दशमाध्यायाधिकरणे व्यवहृतत्वाश्च अरुणाशब्दम्यापि द्रव्यपर्यन्तत्वमिष्यताम् , अतो नास्ति सामानाधिकरण्य बाध इति वाच्यम ; पदान्तरेणानुपात्ते हि द्रव्ये गुणवचना ना द्रव्यपयन्तत्वम् ; न तु उपात्तऽपि ; * पटस्य शुकृो गुण एतद्वै पशशूनां भूयिष्ठं रूपं यद्रोहितम' इत्यादिलौकिकवैदिक प्रयोगेषु उपात्त द्रव्ये तेषां कवलगुणपरत्वदशनन तथव व्युत्पत्तिसिद्धत्वात् । तथा च * श्रेतमालभेत ' इत्यादौ पद . त्वेऽपि अत्र एकहायनी शब्दनाविशेषोपादानात् अरुणाशब्दम्य कवलगुणपरत्व युक्तम् । न च षष्ठयन्तन द्रवव्यापादान कवलगुणपरत्व प्रयाजकामात वाच्यम् ; लाघवन द्रव्या मात्रमपि न तत्र प्रयोजकम् , * नीलो घट:' इत्यत्र व्य भिचारादिति वाच्यम् ; तत्र द्रव्यपरपदसामानाधिकरण्यम्। द्रव्योपादानं गुणपरत्वप्रयोजकमिति वदतापि 'घटस्य नीलो भागः' इत्यत्र व्यभिचारवारणार्थ तस्य तद्वा