पृष्ठम्:वादनक्षत्रमाला.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ ० तस्मात् मतुम्लापानुशासनानुसारेण न नीलादिगुणानां नी. लादिशब्दशाक्यत्वसिद्धिरिति नाप्रयोजकं मदनुमानम् , त्व पूर्वोत्तरमीमांसा दनुमान तु अप्रयाजकमव अथामा वर्गविशेषसिद्धयर्थ मतुब्लोपानुशासनम इति तावदयुः क्तम, नीलादिशब्देषु णस्य कस्यचिददर्शनात् लिङ्गविशेषसिद्धयर्थमित्यपि न यु स्वभावादेव काचिदथे व्यवस्थितैकलिङ्गा: अन्यत्र द्विलिङ्गा अपरत्र त्रिलिङ्गाश्च । एकस्मिन्खल्वपि अर्थ केचन शब्दा स्वभावान् द्विलिङ्गा: त्रिलिङ्गाश्च भूयांसः अर्थभेदेन व्यव स्थिता अव्यतिरेकात्सिद्धमिति चेत्' इति मतुब्लोपानुशासनवै तस्मान् नीलो घट:– इत्यस्य व्यतिरेकवत् घटस्य नीलो गुण: इति व्यतिरेकस्यापि दृष्टत्वात् नीलादिशब्दानां गुणेष्वपि विवक्षायां मतुपः प्राप्तौ तलोपानुशासनं सार्थकम्- इत्ये