पृष्ठम्:वादनक्षत्रमाला.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ १८ पूर्वोत्तरमीमांसा शक्तिविशिष्टैकदेशेषु सत्त्वभावत्ववस्तुत्वादिष्वपि शक्तिवन इहाप्युपपत्तेः । तस्मान् नीलगुणः स्वातन्त्र्येण नीलशब्दश क्यः, नीलगुणतद्विशिष्टान्याप्रतियोगिकभेदप्रतियोगित्वान यन् नीलगुणताद्विशिष्टान्याप्रतियोगिकभेदप्रतियोगि, तन् स्वातन्त्र्येण नीलगुणशक्यम्- यथा नीलगुणविशिष्टम इति द्वितीया । न अप्रयोजकं मदनुमानम् , सत्तादिषु सठ्यवहारदर्श मित्तवतां स्वातन्त्र्येण सदादिशब्दशक्यत्वेऽपि नीलगुणादी नां नीलगुणादिरूपप्रवृत्तिनिमित्तानाश्रयतया स्वातन्त्र्येण नी वान् गुणगतनीलत्वादिजातीनामपि नीलादिशब्दप्रवृत्तिानि मित्तत्वकल्पने गौरवान् । अतः नाप्रयोजकं मदनुमानम् : त्वदनुमानमेवाप्रयोजकम , गुणिनां प्रवृत्तिनिमित्ताश्रयतया नीलादिशब्दशक्यत्वेऽपि गुणानां तदनाश्रयतया तदशाक्य त्वोपपत्ते:– इति तृतीया ।। अथ चतुर्थी–- त्वदनुमानं तावदप्रयोजकमेव, नीलादिगुणानां प्रवृत्ति