पृष्ठम्:वादनक्षत्रमाला.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुणलक्षणापक्षनिरासवादः । काचत् गुणवचनाना शानदाना गुणावाशष्टषु द्रव्यषु श क्तिमभ्युपगम्य तद्विशेषणेषु गुणेषु । गौर्नित्या' इत्यादिप्रयो गगताना गावादशब्दाना गात्वादाष्वव लक्षणा वदन्त । तन्मते शाक्तिः तत्तदुणविशिष्टेऽपि न विश्राम्यति ; किंतु ति । तथैव च तैरिष्यते । अत एव ते । म्वर्गकामो यजेत । . पण स्वगकामनावात जाव लक्षणत्याहुः । तामममन्तयाम्यक शक्तिवादं निरसितुं कथा प्रस्तूयते तत्र नालगुण : न स्वातन्त्र्येण नीलशाब्दशक्तिविषय: नीलाब्दशक्तिविशिष्टैकदेशत्वात , यो नीलशब्दशक्तिाविशि टेकदेशः, न सः स्वातन्त्र्येण नीलशब्दशक्तिविषयः- यथा नीलत्वजातिविशेष:- इति प्रथमा कक्ष्या । अप्रयाजकामदमनुमानम् , सद्भाववस्त्वादिशब्दानां स्व