पृष्ठम्:वादनक्षत्रमाला.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ पूर्वोत्तरमीमांसा मिणि च प्रसृता भवतीति एकशाक्तिपक्ष एवाङ्गीकरणीयः । अवश्यम् 'पाण्डुरहम' 'बध्रुरहम' 'श्रेतोऽहम्' 'देहः इत्यजन्तत्वादिमंभावनारहितप्रतीतिव्यवहारेषु एषैव गतिर श्रयणीया । न हि देहात्मभ्रमसमयेष्वेव 'पाण्डुरहम' इत्यादन्यवहार त्वत्कालपत मर्यादानुसारेण नियन्तुं शक्यते । एतेन अक्लप्तधर्मान्तरक ल्पनागौरवशङ्कापि निरस्ता; ' बध्रुग्रहम्' इत्यादिव्यवहारेषु तत्राप हि * पाण्डु नगरम' ' अश्वतन्नगरम् ' ' अदह्यत नगरम पुष्प्यद्वनम्' ' अदह्यत वनम्' इत्यादिव्यवहारो दृश्यते । क्षादेव पुष्पदहनादिसंबन्धोऽस्तीत्युच्येत, तदा न्यायतौल्यान् संख्यासंनिवेशविशिष्टा गृहा एव 'शुरुं नगरम्' इत्या दिव्यवहारनिर्वाहार्थम् अज्विधानस्य गुणवद्रव्यविषयत्वक