पृष्ठम्:वादनक्षत्रमाला.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाल । ११५ इति व्यवहारात् गृहविशेषाणामाश्रय: प्रदेशो नगरम् इति प्रदेशो वनम इति तुल्यम् । तस्माद्वनपुष्पितत्वव्यवहारतौ ल्यादपि नगरशौकुयादिव्यवहार: परम्परासंबन्धावलम्बनः । वर्णशब्देन गुणशक्तानां गुणिशक्तानां च शुकृदिशाब्दानां प्रहणमवर्जनीयम—इत्यपि शङ्का निरस्ता । यथा 'वर्ण वशान् “ चेतरक्त: पाटलीकुसुमवर्ण:' ' चेतरक्त पाटलीकुसु मम' इति तदुदाहरणवत् एतदुदाहरणम्य कस्यचिन उभ यविधशुकादिशब्दग्रहणापेक्षम्य अदर्शनाञ्च अत्र गुणिशक्ता नामेव ग्रहणमित्युपपत्तेः । न च मतुब्लोपेनैव गुणविशिष्ट प्रतीत्युपपत्ते: अज्विधानं गुणवद्विशिष्टाविषयमेव स्यान् इ त्यपि शङ्कनीयम , तथा मति गुणवाद्विषये प्राप्तयोः इनिठनो वन्तस्य अजन्तस्य च शुक्लादशन्दस्य स्वपाभदऽाप अथाभ दऽपि क्तव्यक्तव्यन्यायेन स्वरविशेषसिद्धयथं प्रत्ययविधानो